प्रलय पयोधि-जले धृतवान् असि वेदम्
विहित वहित्र-चरित्रम् अखेदम्
केशव धृत-मीन-शरीर, जय जगदीश हरे!!
छलयसि विक्रमणे बलिम् अद्भुत-वामन
पद-नख-नीर-जनित-जन-पावन
केशव धृत-वामन रूप जय जगदीश हरे
नंदसि यज्ञ- विधेर् अहः श्रुति जातम्
सदय-हृदय-दर्शित-पशु-घातम्
केशव धृत-बुद्ध-शरीर जय जगदीश हरे
क्षत्रिय-रुधिर-मये जगद् -अपगत-पापम्
स्नपयसि पयसि शमित-भव-तापम्
केशव धृत-भृगुपति रूप जय जगदीश हरे
वसति दशन शिखरे धरणी तव लग्ना
शशिनि कलंक कलेव निमग्ना
केशव धृत शूकर रूप जय जगदीश हरे
वितरसि दिक्षु रणे दिक्-पति-कमनीयम्
दश-मुख-मौलि-बलिम् रमणीयम् |
केशव धृत-राम-शरीर जय जगदीश हरे
दीपार्चिरेव हि दशांतरं अभ्युपेत्य
दीपायते विवृत-हेतु-समान-धर्म
यस्तादृगेव हि च विष्णुतया विभाति
गोविंदं आदिपुरुषं तमहं भजामि!
वेदान् उद्धरते जगंति वहते भू-गोलम् उद्बिभ्रते
दैत्यम् दारयते बलिम् छलयते क्षत्र-क्षयम् कुर्वते
पौलस्त्यम् जयते हलम् कलयते कारुण्यम् आतन्वते
म्लेच्छान् मूर्छयते दशाकृति-कृते कृष्णाय तुभ्यम् नमः
ईश्वरः परमः कृष्णः सच्चिदानंद विग्रहः
अनादिरादिर्गॊविंदः सर्व कारण कारणं
चिंतामणि-प्रकर-सद्मिसु कल्पवृक्ष-
लक्षावृतेषु सुरभिरभिपालयंतं
लक्श्मी-सहस्र-शत-संभ्रम-सेव्यमानं
गोविंदं आदिपुरुषं तमहं भजामि!!
क्षीरं यथा दधि विकार-विशेष योगात्
संजायते न हि ततः पृथगस्ति हेतोः
यः शंभुतामपि तथा समुपैति कार्याद्
गोविंदं आदिपुरुषं तमहं भजामि!!
यत्-पाद-पल्लव-युगं विनिधाय कुंभ
द्वंद्वे प्रणाम-समये स गणाधिराजः
विघ्नान् विहंतं आलं अस्य जगत्-त्रयस्य
गोविंदं आदिपुरुषं तमहं भजामि!!
अद्वैतं अच्युतं अनादिं अनंत-रूपं
आद्यं पुराणपुरुषं नव-यौवनंच
वेदेषु दुर्लभं अदुर्लभं आत्म-भक्तौ
गोविंदं आदिपुरुषं तमहं भजामि!!
भूमेर्भरावतरणाय यदुष्वजन्मा
जात: करिष्यति सुरैरपि दुष्कराणि ।
वादैर्विमोहयति यज्ञकृतोऽतदर्हान्
शूद्रान् कलौ क्षितिभुजो न्यहनिष्यदन्ते !!
जय जय गोराचाँदेर आरति को शोभा।
जाह्नवी - तटवने जगमन - लोभा !
दक्षिणे निताइचाँद , बामे गदाधर।
निकटेअद्वैत श्रीनिवास छत्रधर!
बसियाछे गोराचाँदरत्नसिंहासने।
आरति करेन ब्रह्मा - आदिदेवगणे!
नरहरि आदिकरि ' चामर ढुलाय।
सञ्जयमुकुन्द - वासुघोष - आदि गाय
शंख बाजे घण्टा बाजे , बाजे करताल ।